A 555-11 Prakriyākaumudī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 555/11
Title: Prakriyākaumudī
Dimensions: 33 x 8 cm x 7 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/76
Remarks: AN?
Reel No. A 555-11
Inventory No.: 54223
Reel No.: A 0555/11
Title Prakriyākaumudī
Author Rāmacandra
Subject Vyākaraṇa
Language Sanskrit
Reference BSP 6, p. 37, no. 76 (1/76)
Manuscript Details
Script Newari
MaterialNepali paper
State incomplete
Size 33.0 x 8.0 cm
Folios 7
Lines per Folio 7
Foliation figures in the middle of the left-hand margin on the verso
King
Place of Deposit NAK
Accession No. 1/76
Manuscript Features
The MS contains the text from the beginning to the end of the acsandhi chapter.
Excerpts
Beginning
❖ śrīkṛṣṇāya namaḥ ||
śrīmadviṭhṭhlam ānamya pāṇinyādimunīn gurūn |
prakriyākaumudīṃ kurmmaḥ pāṇinīyānusāriṇīṃ || ||
aiuṇ ṛḷk eoṅ aiauc hayavaraṭ laṇ ñamaṅaṇanam jhabhañ ghaḍhadhaṣ jabagaḍadaś khaphachaṭhathacaṭatav kapay śaṣasar hal || ||
iti pratyāhārasūtrāṇi ||
hakārādiṣv akāra uccāraṇārthaḥ ||
hakāro dvirupāttoyam aṭi śaly api vāñchatā |
arheṇādhukṣad ity atra dvayaṃ siddhaṃ bhaviṣyati || (fol. 1v1–4)
End
iko ʼsavarṇe sākalyasya hrasvaś ca vā || asavarṇe aci ikaḥ prakṛtyā syuḥ hrasvaś ca vā | cakrī atra cakri atra cakryatra | na samāne haryyarthaḥ || || ṛtyak || ṛti pare aka prāgvat | brahmā ṛṣiḥ brahma ṛṣiḥ brahmarṣiḥ hotṛṛ kariḥ || || ity ac saṃdhiḥ || ||
atha hal saṃdhiḥ ||
sto ścunā ścuḥ sakāratavarggayoś cunā śakāracavarggābhyāṃ yoge śakāracavarggau staḥ | rāmaś śete rāmaś cinoti saccit śārṅgiñ jaya || ||
ṣṭunā ṣṭuḥ ||
stoḥ sakāratavarggayoḥ ṣṭunā ṣakāraṭavarggābhyāṃ yoge ṣakāraṭavarggau staḥ | rāmaṣṣaṣṭhaḥ rāmaṣṭīkate taṭṭīkate cakri[ṇḍhau]kase || ||
na padāntāṭṭoranāma || padāntāṭṭavarggāt parasya stoḥ ṣṭur na syāt | ṣaṭ santaḥ ṣaṭṭe | anāmanavatinaga (fols. 6v4–7, 7v1)
Colophon
Microfilm Details
Reel No.:A 0555/11
Date of Filming 08-05-1973
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 05-01-2010
Bibliography